Friday, November 23, 2007

एहि हसाम

रविः - विश्व! एतं ग्रामं प्रति आगमनसमये भवान् कथम् आसीत् ?
विश्वः - हन्त ।

अहम् उत्थाय उपवेष्टुम् अपि न शक्नोति स्म । सदा शयनमेव आसीत् मम । अन्नं रोटिकां वाखादितुम् अपि न शक्नोमि स्म ।........
रविः - एवम् !! तदा किं जातम् आसीत् भवतः ?
विश्वः - किमपि न जातम् आसीत् । अहम् आसं मासद्वयस्य शिशुः ।

2 comments:

दिवाकर मिश्र said...

ब्लॉग परिवार के सदस्यों की ओर से नई सदस्या देवलीना का हम स्वागत करते हैं । ब्लॉग साइट बना तो ली है पर इसका सार्थक और रचनात्मक उपयोग करें तो अच्छा होगा । अपने ब्लॉग पर अपने नए विचार या दूसरों के उद्धरण या अपनी रचनाएँ लिखें तथा दूसरों के भी ब्लॉग पढ़ें और उपयोगी टिप्पणी दें ।

दिवाकर मिश्र said...

Welcome Devalina and use the blogger creatively